Haribhadras Āvaśyakavṛtti (687a)

Udāissa cintā jāyā ʻettha nayare mama piyā āsi, addhīe aṇṇaṃ nayaraṃ +kār(āv)emi, maggeha vatthuṃ ti pesiyā, te vi egāe pāḍalāe uvariṃ avadārieṇa tuṇḍeṇa cāsaṃ pāsanti. kīḍagā se appaṇā cʼeva muhaṃ ainti. … (689,5) tattha pāḍali-bīyaṃ kaha-vi paviṭṭhaṃ. dāhiṇāo haṇugāo karoḍiṃ bhindanto poyao (so mit der Āvaśyakacūrṇi) uṭṭhio, visālo pāyavo jāo. tattha taṃ cāsaṃ pāsanti, cintenti – ʻettha nayare rāyassa sayam eva rayaṇāṇi ehintiʼ. taṃ nayaraṃ nivesenti. tattha suttāṇi pasārijjanti. nemittio bhaṇai – ʻtāva jāhi jāva sivā vāsenti, tao niyattejjāsiʼ tti. tāhe puvvāo antāo avarāmuho gao tattha sivā uṭṭhiyā niyatto. uttarāhutto tattha vi, puṇo vi puvvāhutto gao tattha vi, dakkhiṇahutto tattha vi sivāe vāsiyaṃ. taṃ kira vīyaṇagasaṃṭhiyaṃ nayaraṃ. nayaraṇābhīe ya Udaiṇā ceiharaṃ kārāviyaṃ. esā Pāḍaliputtassa uppattī.