Moriyas von Pipphalivana


assosuṃ kho Pipphalivaniyā Moriyā ʻBhagavā kira Kusinārāyaṃ parinibbutoʼ ti. atha kho Pipphalivaniyā Moriyā Kosinārakānaṃ Mallānaṃ dūtaṃ pāhesuṃ ʻBhagavā pi khattiyo mayaṃ pi khattiyā. mayaṃ pi arahāma Bhagavato sarīrānaṃ bhāgaṃ, mayaṃ pi Bhagavato sarīrānaṃ thūpañ ca mahañ ca kariisāmāʼ ti. nʼatthi Bhagavato sarīrānaṃ bhāgo, vibhattāni Bhagavato sarīrāni, ito aṅgāraṃ harathāʼ ti. te tato aṅgāraṃ hariṃsu. atha kho rājā Māgadho Ajātasattu Vedehiputto Rājagahe Bhagavato sarīrānaṃ thūpañ ca mahañ ca akāsi. Vesālikā pi Licchavī Vesāliyaṃ Bhagavato sarīrānaṃ thūpañ ca mahañ ca akaṃsu …. Pipphalivaniyā pi Moriyā Pipphalivane aṅgārānaṃ thūpañ ca mahañ ca akaṃsu, Dīghanikāya II 166,21-167,18

Zu dieser Stelle …Georg von Hinüber, Hoary Past and Hazy Memory. On the Hstory of Early Buddhist Texts. Journal of the International Association of Buddhist Studies 29 (20069 202: „In the list of the five towns prominent in the Buddhist tradition (scil. …..), one place name is conspicuous by its absence, namely Pāṭaliputta, the later Maurya capital. The reason is obvious. Pāṭaliputta did not exist during the time of early Buddhism. Its ….”....