Weitere Inschriften

P. H. L. Eggermont / J. Hoftijzer, The Moral Edicts of King Aśoka Leiden 1962.


Chapter V (S. 47-48)
Further inscriptions of the Maurian Period

I
The Nāgārjunī Cave Inscriptions of Daśaratha
(G. Bühler, The Barābar and Nāgārjunī Hill Cave Inscriptions of Aśoka and Daśaratha. Indian Antiquary 20 [1891] 361-365)

Nāgārjunī A
vahiyak(ā) kubhā dasalathena devānaṃpiyenā ānaṃtaliyaṃ abhisitenā (ājīvikehi) bhadaṃtehi vāsanisidiyāye nisiṭhe ācaṃdamasūliyaṃ.
Nāgārjunī B
gopikā kubhā dasalathenā devā(na)ṃpiyenā ānaṃtaliyaṃ abhisitenā ājīvike(hi bhadaṃ) tehi vāsani(si)diyāye nisiṭha ācaṃdamasūliyaṃ.
Nāgārjunī C
vaḍathikā kubhā dasalathenā devānaṃpiyenā ānaṃtaliyaṃ abhi(si)tenā (ājīvi)kehi bhadaṃtehi vā(sani)sidiyāye nisiṭhā ācaṃdamasūliyaṃ.


II
The two Storehouse Edicts, supposed to be Maryan.
The Edict of Sohugaurā

( K. P. Jayaswal. The Text of the Sohgaurā Plate. Epigraphia Indica 22 [1933/34] 1-3)

1. savastīyāna mahāmatana sasane manavasītikaḍā;
2. s(ī)līmāte usāgame’va ete dave koṭhāgalāni ti(ya)venimāthula-cacu-modāma-bhalakāna chalikayiyati;
3. atiyāyikāye no gahiṃtavayo.


III
The Edict of Mahāsthān
( D. R. Bhandarkar. The Mauryan Brahmi Inscription of Mahāsthān. Epigraphia Indica 21 [1931] 83-91)

1. ...nena sa(ṃ)va(ṃ)gīy(ā)naṃ (galadanasa);
2. dumadina(mahā)māte sulakhite puḍanagalate e(ta)ṃ (ni)vahipayisati;
3. saṃva(ṃ)giyānaṃ (eha di)ne (tathā) (dhā)niyaṃ;
4. nivahisati da(ṃ)g(ā)tiyāy(i)k(e) d(evātiyāyi)kasi;
5. suatiyāyika(si) pi gaṃda(kehi) (dhāniyi)kehi esa koṭhāgāle kosam (bharanīye).